B 25-27 (Kulamārgīyatantra)

Manuscript culture infobox

Filmed in: B 25/27
Title: [Kulamārgīyatantra]
Dimensions: 19 x 5 cm x 26 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/24
Remarks:

Reel No. B 25/27

Inventory No. 36443

Title Kulamārgīyakiñcittantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 19 x 5 cm?

Binding Hole one in centre left

Folios 26

Lines per Folio 5

Foliation numerals in the right margin of the verso

Place of Deposit NAK

Accession No. 4/24

Manuscript Features

Some folios are out of focus.

Excerpts

Beginning

❖ oṃ namas ciṇḍikāyai ||
guruṃ gaṇapatiṃ durggāṃ baṭukaṃ śivam acyutaṃ |
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye ||
caturvvidhaśarīrāṇi kṛtvā (mudrā ca) sarvaśaḥ |
sukṛtātmā naro bhūtvā jñānī cen mokṣam āpnuyāt ||
caturāśīti(!)lakṣeṣu śarīreṣu śarīrṇāṃ |
na mānuṣyaṃ vinānyatra tatvaṃ jñānaṃ na labhyate ||
anyajanmasahasrāṇi sahasrair api pārvvati |
kadācil labhyate jatu(!) mānuṣyaṃ puṇyasaṃcayāt ||
(sādhanibhūtaṃ) sarvvasya mānuṣyaṃ prāpyadurllabhaṃ |
yas tārayati cātmānaṃ tasmāt pāpatarotra kaḥ ||
naraḥ prāpyo(!) (na taṃ janma labdhvā cendriyasauṣṭhavaṃ |
sa yadātmahitaṃ yas tu saṃbhaved brahma(khyātaka)
(fol. 1v1–5)

End

madya(!)māṃsaṃ ca madyaṃ(!)<ref>Read matsyaṃ</ref> ca yuvatyā saha khelanaṃ |
(parṇṇai) raṃjitavaktraṃ ca sākṣāt mokṣāya kevalaṃ ||
rajasvarāyārajaraktavindvair(!) āklinnavastraṃḥ(!) paridhāya nityaṃ |
parṇṇaṃ ca carvvat saha bālapāṃke kaulaścaro nandati kaulakeśāt ||    ||
sundaryyā navaprakāladīkṣā ||saṃketasāre///
(fol. 25v4–26r1)


Microfilm Details

Reel No. B 25/27

Date of Filming 25-09-70

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks Folio 5 and 10–12 are twice filmed.

Catalogued by BK

Date 12-04-2004


<references/>