B 25-27 (Kulamārgīyatantra)
Manuscript culture infobox
Filmed in: B 25/27
Title: [Kulamārgīyatantra]
Dimensions: 19 x 5 cm x 26 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/24
Remarks:
Reel No. B 25/27
Inventory No. 36443
Title Kulamārgīyakiñcittantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete and damaged
Size 19 x 5 cm?
Binding Hole one in centre left
Folios 26
Lines per Folio 5
Foliation numerals in the right margin of the verso
Place of Deposit NAK
Accession No. 4/24
Manuscript Features
Some folios are out of focus.
Excerpts
Beginning
❖ oṃ namas ciṇḍikāyai ||
guruṃ gaṇapatiṃ durggāṃ baṭukaṃ śivam acyutaṃ |
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye ||
caturvvidhaśarīrāṇi kṛtvā (mudrā ca) sarvaśaḥ |
sukṛtātmā naro bhūtvā jñānī cen mokṣam āpnuyāt ||
caturāśīti(!)lakṣeṣu śarīreṣu śarīrṇāṃ |
na mānuṣyaṃ vinānyatra tatvaṃ jñānaṃ na labhyate ||
anyajanmasahasrāṇi sahasrair api pārvvati |
kadācil labhyate jatu(!) mānuṣyaṃ puṇyasaṃcayāt ||
(sādhanibhūtaṃ) sarvvasya mānuṣyaṃ prāpyadurllabhaṃ |
yas tārayati cātmānaṃ tasmāt pāpatarotra kaḥ ||
naraḥ prāpyo(!) (na taṃ janma labdhvā cendriyasauṣṭhavaṃ |
sa yadātmahitaṃ yas tu saṃbhaved brahma(khyātaka)
(fol. 1v1–5)
End
madya(!)māṃsaṃ ca madyaṃ(!)<ref>Read matsyaṃ</ref> ca yuvatyā saha khelanaṃ |
(parṇṇai) raṃjitavaktraṃ ca sākṣāt mokṣāya kevalaṃ ||
rajasvarāyārajaraktavindvair(!) āklinnavastraṃḥ(!) paridhāya nityaṃ |
parṇṇaṃ ca carvvat saha bālapāṃke kaulaścaro nandati kaulakeśāt || ||
sundaryyā navaprakāladīkṣā ||saṃketasāre///
(fol. 25v4–26r1)
Microfilm Details
Reel No. B 25/27
Date of Filming 25-09-70
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks Folio 5 and 10–12 are twice filmed.
Catalogued by BK
Date 12-04-2004
<references/>